Original

तेषामक्षीणि कर्णांश्च नस्तकांश्चैव मायया ।निमित्तवेधी स मुनिरिषीकाभिः समर्पयत् ॥ २९ ॥

Segmented

तेषाम् अक्षीणि कर्णान् च नस्तकान् च एव मायया निमित्त-वेधी स मुनिः इषीकाभिः समर्पयत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अक्षीणि अक्षि pos=n,g=n,c=2,n=p
कर्णान् कर्ण pos=n,g=m,c=2,n=p
pos=i
नस्तकान् नस्तक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मायया माया pos=n,g=f,c=3,n=s
निमित्त निमित्त pos=n,comp=y
वेधी वेधिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
इषीकाभिः इषीका pos=n,g=f,c=3,n=p
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan