Original

ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः ।अस्त्रमप्रतिसंधेयं तदद्भुतमिवाभवत् ॥ २८ ॥

Segmented

ततो ऽस्मै प्रासृजद् घोरम् ऐषीकम् अपराजितः अस्त्रम् अप्रतिसंधेयम् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्मै इदम् pos=n,g=m,c=4,n=s
प्रासृजद् प्रसृज् pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=2,n=s
ऐषीकम् ऐषीक pos=a,g=n,c=2,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अप्रतिसंधेयम् अप्रतिसंधेय pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan