Original

तस्य तानस्यतो घोरानिषून्परतनुच्छिदः ।कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत् ॥ २७ ॥

Segmented

तस्य तान् अस्यतो घोरान् इषून् पर-तनु-छिद् कदर्थीकृत्य स मुनिः इषीकाभिः अपानुदत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तान् तद् pos=n,g=m,c=2,n=p
अस्यतो अस् pos=va,g=m,c=6,n=s,f=part
घोरान् घोर pos=a,g=m,c=2,n=p
इषून् इषु pos=n,g=m,c=2,n=p
पर पर pos=n,comp=y
तनु तनु pos=n,comp=y
छिद् छिद् pos=a,g=m,c=2,n=p
कदर्थीकृत्य कदर्थीकृ pos=vi
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
इषीकाभिः इषीका pos=n,g=f,c=3,n=p
अपानुदत् अपनुद् pos=v,p=3,n=s,l=lan