Original

राम उवाच ।इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् ।दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः ॥ २६ ॥

Segmented

राम उवाच इति उक्त्वा शर-वर्षेण सर्वतः समवाकिरत् दम्भोद्भवः तापसम् तम् जिघांसुः सह सैनिकः

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
सर्वतः सर्वतस् pos=i
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan
दम्भोद्भवः दम्भोद्भव pos=n,g=m,c=1,n=s
तापसम् तापस pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
सह सह pos=i
सैनिकः सैनिक pos=n,g=m,c=1,n=s