Original

दम्भोद्भव उवाच ।यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे ।एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः ॥ २५ ॥

Segmented

दम्भोद्भव उवाच यदि एतत् अस्त्रम् अस्मासु युक्तम् तापस मन्यसे एतेन अपि त्वया योत्स्ये युद्ध-अर्थी हि अहम् आगतः

Analysis

Word Lemma Parse
दम्भोद्भव दम्भोद्भव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
युक्तम् युक्त pos=a,g=n,c=2,n=s
तापस तापस pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
एतेन एतद् pos=n,g=n,c=3,n=s
अपि अपि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
युद्ध युद्ध pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part