Original

सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् ।अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् ॥ २४ ॥

Segmented

सर्व-शस्त्राणि च आदत्स्व योजयस्व च वाहिनीम् अहम् हि ते विनेष्यामि युद्ध-श्रद्धाम् इतः परम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
pos=i
आदत्स्व आदा pos=v,p=2,n=s,l=lot
योजयस्व योजय् pos=v,p=2,n=s,l=lot
pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
विनेष्यामि विनी pos=v,p=1,n=s,l=lrt
युद्ध युद्ध pos=n,comp=y
श्रद्धाम् श्रद्धा pos=n,g=f,c=2,n=s
इतः इतस् pos=i
परम् परम् pos=i