Original

राम उवाच ।उच्यमानस्तथापि स्म भूय एवाभ्यभाषत ।पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत ।दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ ॥ २२ ॥

Segmented

राम उवाच उच्यमानः तथा अपि स्म भूय एव अभ्यभाषत पुनः पुनः क्षम्यमाणः सान्त्वय् च भारत दम्भोद्भवो युद्धम् इच्छन्न् आह्वयति एव तापसौ

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उच्यमानः वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
अपि अपि pos=i
स्म स्म pos=i
भूय भूयस् pos=i
एव एव pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
पुनः पुनर् pos=i
क्षम्यमाणः क्षम् pos=va,g=m,c=1,n=s,f=part
सान्त्वय् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
दम्भोद्भवो दम्भोद्भव pos=n,g=m,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
आह्वयति आह्वा pos=v,p=3,n=s,l=lat
एव एव pos=i
तापसौ तापस pos=n,g=m,c=2,n=d