Original

नरनारायणावूचतुः ।अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम ।न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः ।अन्यत्र युद्धमाकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ ॥ २१ ॥

Segmented

नर-नारायणौ ऊचतुः अपेत-क्रोध-लोभः ऽयम् आश्रमो राज-सत्तम अन्यत्र युद्धम् आकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
अपेत अपे pos=va,comp=y,f=part
क्रोध क्रोध pos=n,comp=y
लोभः लोभ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आश्रमो आश्रम pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अन्यत्र अन्यत्र pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
आकाङ्क्ष्व काङ्क्ष् pos=v,p=2,n=s,l=lot
बहवः बहु pos=a,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s