Original

कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान् ।इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः ॥ २ ॥

Segmented

कः स्विद् उत्तरम् एतस्माद् वक्तुम् उत्सहते पुमान् इति सर्वे मनोभिः ते चिन्तयन्ति स्म पार्थिवाः

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
स्विद् स्विद् pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
एतस्माद् एतद् pos=n,g=n,c=5,n=s
वक्तुम् वच् pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s
इति इति pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
मनोभिः मनस् pos=n,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
चिन्तयन्ति चिन्तय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p