Original

तमर्चित्वा मूलफलैरासनेनोदकेन च ।न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति ॥ १९ ॥

Segmented

तम् अर्चित्वा मूल-फलैः आसनेन उदकेन च न्यमन्त्रयेताम् राजानम् किम् कार्यम् क्रियताम् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्चित्वा अर्च् pos=vi
मूल मूल pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
आसनेन आसन pos=n,g=n,c=3,n=s
उदकेन उदक pos=n,g=n,c=3,n=s
pos=i
न्यमन्त्रयेताम् निमन्त्रय् pos=v,p=3,n=d,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i