Original

तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसंततौ ।शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ ।अभिगम्योपसंगृह्य पर्यपृच्छदनामयम् ॥ १८ ॥

Segmented

तौ दृष्ट्वा क्षुध्-पिपासाभ्याम् कृशौ धमनिसंततौ शीत-वात-आतपैः च एव कर्शितौ पुरुष-उत्तमौ अभिगम्य उपसंगृह्य पर्यपृच्छद् अनामयम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
क्षुध् क्षुध् pos=n,comp=y
पिपासाभ्याम् पिपासा pos=n,g=f,c=3,n=d
कृशौ कृश pos=a,g=m,c=2,n=d
धमनिसंततौ धमनिसंतत pos=a,g=m,c=2,n=d
शीत शीत pos=n,comp=y
वात वात pos=n,comp=y
आतपैः आतप pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
कर्शितौ कर्शय् pos=va,g=m,c=2,n=d,f=part
पुरुष पुरुष pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d
अभिगम्य अभिगम् pos=vi
उपसंगृह्य उपसंग्रह् pos=vi
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
अनामयम् अनामय pos=n,g=n,c=2,n=s