Original

स गत्वा विषमं घोरं पर्वतं गन्धमादनम् ।मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ ॥ १७ ॥

Segmented

स गत्वा विषमम् घोरम् पर्वतम् गन्धमादनम् मृगयाणो ऽन्वगच्छत् तौ तापसौ अपराजिता

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
विषमम् विषम pos=a,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
मृगयाणो मृगय् pos=va,g=m,c=1,n=s,f=part
ऽन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
तौ तद् pos=n,g=m,c=2,n=d
तापसौ तापस pos=n,g=m,c=2,n=d
अपराजिता अपराजित pos=a,g=m,c=2,n=d