Original

राम उवाच ।स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् ।अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ ॥ १६ ॥

Segmented

राम उवाच स राजा महतीम् सेनाम् योजयित्वा षडङ्गिनीम् अमृष्यमाणः सम्प्रायाद् यत्र तौ अपराजिता

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
योजयित्वा योजय् pos=vi
षडङ्गिनीम् षडङ्गिनी pos=n,g=f,c=2,n=s
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
सम्प्रायाद् सम्प्रया pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
अपराजिता अपराजित pos=a,g=m,c=1,n=d