Original

श्रूयते तौ महात्मानौ नरनारायणावुभौ ।तपो घोरमनिर्देश्यं तप्येते गन्धमादने ॥ १५ ॥

Segmented

श्रूयते तौ महात्मानौ नर-नारायणौ उभौ तपो घोरम् अनिर्देश्यम् तप्येते गन्धमादने

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
तौ तद् pos=n,g=m,c=1,n=d
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
अनिर्देश्यम् अनिर्देश्य pos=a,g=n,c=2,n=s
तप्येते तप् pos=v,p=3,n=d,l=lat
गन्धमादने गन्धमादन pos=n,g=m,c=7,n=s