Original

ब्राह्मणा ऊचुः ।नरो नारायणश्चैव तापसाविति नः श्रुतम् ।आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव ॥ १४ ॥

Segmented

ब्राह्मणा ऊचुः नरो नारायणः च एव तापसौ इति नः श्रुतम् आयातौ मानुषे लोके ताभ्याम् युध्यस्व पार्थिव

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
नरो नर pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तापसौ तापस pos=n,g=m,c=1,n=d
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
आयातौ आया pos=va,g=m,c=1,n=d,f=part
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
युध्यस्व युध् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s