Original

एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान् ।क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ ॥ १३ ॥

Segmented

एवम् उक्तः स राजा तु पुनः पप्रच्छ तान् द्विजान् क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
पुनः पुनर् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
क्व क्व pos=i
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
क्वजन्मानौ क्वजन्मन् pos=a,g=m,c=1,n=d
किंकर्माणौ किंकर्मन् pos=a,g=m,c=1,n=d
pos=i
कौ pos=n,g=m,c=1,n=d
pos=i
तौ तद् pos=n,g=m,c=1,n=d