Original

अनेकजननं सख्यं ययोः पुरुषसिंहयोः ।तयोस्त्वं न समो राजन्भवितासि कदाचन ॥ १२ ॥

Segmented

अनेक-जननम् सख्यम् ययोः पुरुष-सिंहयोः तयोः त्वम् न समो राजन् भवितासि कदाचन

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
जननम् जनन pos=a,g=n,c=1,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
ययोः यद् pos=n,g=m,c=6,n=d
पुरुष पुरुष pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
तयोः तद् pos=n,g=m,c=6,n=d
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
समो सम pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भवितासि भू pos=v,p=2,n=s,l=lrt
कदाचन कदाचन pos=i