Original

प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् ।अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा ॥ १० ॥

Segmented

प्रतिषिध्यमानो अपि असकृत् पृच्छति एव स वै द्विजान् अभिमानी श्रिया मत्तः तम् ऊचुः ब्राह्मणाः तदा

Analysis

Word Lemma Parse
प्रतिषिध्यमानो प्रतिषिध् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
असकृत् असकृत् pos=i
पृच्छति प्रच्छ् pos=v,p=3,n=s,l=lat
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
अभिमानी अभिमानिन् pos=a,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तदा तदा pos=i