Original

ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः ।धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ॥ ९ ॥

Segmented

ते पुत्राः ते कौरव्य दुर्योधन-पुरोगमाः धर्म-अर्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंस-वत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
प्रचरन्ति प्रचर् pos=v,p=3,n=p,l=lat
नृशंस नृशंस pos=a,comp=y
वत् वत् pos=i