Original

तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् ।न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ॥ ६२ ॥

Segmented

तद् वाक्यम् पार्थिवाः सर्वे हृदयैः समपूजयन् न तत्र कश्चिद् वक्तुम् हि वाचम् प्राक्रामद् अग्रतः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हृदयैः हृदय pos=n,g=n,c=3,n=p
समपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan
pos=i
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वक्तुम् वच् pos=vi
हि हि pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
प्राक्रामद् प्रक्रम् pos=v,p=3,n=s,l=lan
अग्रतः अग्रतस् pos=i