Original

स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः ।यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परंतप ॥ ६१ ॥

Segmented

स्थिताः शुश्रूषितुम् पार्थाः स्थिता योद्धुम् अरिंदमाः यत् ते पथ्यतमम् राजन् तस्मिन् तिष्ठ परंतप

Analysis

Word Lemma Parse
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
शुश्रूषितुम् शुश्रूष् pos=vi
पार्थाः पार्थ pos=n,g=m,c=1,n=p
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
योद्धुम् युध् pos=vi
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
पथ्यतमम् पथ्यतम pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
परंतप परंतप pos=a,g=m,c=8,n=s