Original

कृपानुकम्पा कारुण्यमानृशंस्यं च भारत ।तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ॥ ६ ॥

Segmented

कृपा अनुकम्पा कारुण्यम् आनृशंस्यम् च भारत तथा आर्जवम् क्षमा सत्यम् कुरुषु एतत् विशिष्यते

Analysis

Word Lemma Parse
कृपा कृपा pos=n,g=f,c=1,n=s
अनुकम्पा अनुकम्पा pos=n,g=f,c=1,n=s
कारुण्यम् कारुण्य pos=n,g=n,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तथा तथा pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
कुरुषु कुरु pos=n,g=m,c=7,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat