Original

अहं तु तव तेषां च श्रेय इच्छामि भारत ।धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ॥ ५९ ॥

Segmented

अहम् तु तव तेषाम् च श्रेय इच्छामि भारत धर्माद् अर्थात् सुखात् च एव मा राजन् नीनशः प्रजाः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
श्रेय श्रेयस् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
अर्थात् अर्थ pos=n,g=m,c=5,n=s
सुखात् सुख pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
मा मा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नीनशः नश् pos=v,p=2,n=s,l=lun_unaug
प्रजाः प्रजा pos=n,g=f,c=2,n=p