Original

तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता ।राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ॥ ५७ ॥

Segmented

तस्य एवम् वर्तमानस्य सौबलेन जिहीर्षता राष्ट्राणि धन-धान्यम् च प्रयुक्तः परम-उपधिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
सौबलेन सौबल pos=n,g=m,c=3,n=s
जिहीर्षता जिहीर्ष् pos=va,g=m,c=3,n=s,f=part
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
धन धन pos=n,comp=y
धान्यम् धान्य pos=n,g=n,c=2,n=s
pos=i
प्रयुक्तः प्रयुज् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
उपधिः उपधि pos=n,g=m,c=1,n=s