Original

स तत्र निवसन्सर्वान्वशमानीय पार्थिवान् ।त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ॥ ५६ ॥

Segmented

स तत्र निवसन् सर्वान् वशम् आनीय पार्थिवान् त्वद्-मुखान् अकरोद् राजन् न च त्वाम् अत्यवर्तत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
निवसन् निवस् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
वशम् वश pos=n,g=m,c=2,n=s
आनीय आनी pos=vi
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
त्वद् त्वद् pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
अकरोद् कृ pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अत्यवर्तत अतिवृत् pos=v,p=3,n=s,l=lan