Original

दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः ।इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ॥ ५५ ॥

Segmented

दाहितः च निरस्तः च त्वाम् एव उपाश्रितः पुनः इन्द्रप्रस्थम् त्वया एव असौ स पुत्रेण विवासितः

Analysis

Word Lemma Parse
दाहितः दाहय् pos=va,g=m,c=1,n=s,f=part
pos=i
निरस्तः निरस् pos=va,g=m,c=1,n=s,f=part
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
इन्द्रप्रस्थम् इन्द्रप्रस्थ pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
विवासितः विवासय् pos=va,g=m,c=1,n=s,f=part