Original

अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा ।सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ॥ ५४ ॥

Segmented

अजात-शत्रुम् जानीषे स्थितम् धर्मे सताम् सदा स पुत्रे त्वयि वृत्तिम् च वर्तते याम् नराधिप

Analysis

Word Lemma Parse
अजात अजात pos=a,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
सताम् सत् pos=a,g=m,c=6,n=p
सदा सदा pos=i
pos=i
पुत्रे पुत्र pos=n,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
याम् यद् pos=n,g=f,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s