Original

पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् ।ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान्परंतप ॥ ५३ ॥

Segmented

पित्र्यम् तेभ्यः प्रदाय अंशम् पाण्डवेभ्यो यथोचितम् ततः स पुत्रः सिद्धार्थो भुङ्क्ष्व भोगान् परंतप

Analysis

Word Lemma Parse
पित्र्यम् पित्र्य pos=a,g=m,c=2,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
प्रदाय प्रदा pos=vi
अंशम् अंश pos=n,g=m,c=2,n=s
पाण्डवेभ्यो पाण्डव pos=n,g=m,c=4,n=p
यथोचितम् यथोचित pos=a,g=n,c=2,n=s
ततः ततस् pos=i
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सिद्धार्थो सिद्धार्थ pos=a,g=m,c=1,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
भोगान् भोग pos=n,g=m,c=2,n=p
परंतप परंतप pos=a,g=m,c=8,n=s