Original

शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर ।ब्रुवन्तु वा महीपालाः सभायां ये समासते ।धर्मार्थौ संप्रधार्यैव यदि सत्यं ब्रवीम्यहम् ॥ ५१ ॥

Segmented

शक्यम् किम् अन्यद् वक्तुम् ते दानाद् अन्यत् जनेश्वरैः ब्रुवन्तु वा महीपालाः सभायाम् ये समासते धर्म-अर्थौ सम्प्रधार्य एव यदि सत्यम् ब्रवीमि अहम्

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
वक्तुम् वच् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
दानाद् दान pos=n,g=n,c=5,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
जनेश्वरैः जनेश्वर pos=n,g=m,c=8,n=s
ब्रुवन्तु ब्रू pos=v,p=3,n=p,l=lot
वा वा pos=i
महीपालाः महीपाल pos=n,g=m,c=1,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
समासते समास् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
सम्प्रधार्य सम्प्रधारय् pos=vi
एव एव pos=i
यदि यदि pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s