Original

ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ।ते सत्यमाहुर्धर्मं च न्याय्यं च भरतर्षभ ॥ ५० ॥

Segmented

ये धर्मम् अनुपः तूष्णीम् ध्यायन्त आसते ते सत्यम् आहुः धर्मम् च न्याय्यम् च भरत-ऋषभ

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुपः अनुपश् pos=va,g=m,c=1,n=p,f=part
तूष्णीम् तूष्णीम् pos=i
ध्यायन्त ध्या pos=va,g=m,c=1,n=p,f=part
आसते आस् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
न्याय्यम् न्याय्य pos=a,g=n,c=2,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s