Original

विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते ।न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ।धर्म एतानारुजति यथा नद्यनुकूलजान् ॥ ४९ ॥

Segmented

विद्धो धर्मो हि अधर्मेण सभाम् यत्र प्रपद्यते न च अस्य शल्यम् कृन्तन्ति विद्धाः तत्र सभासदः धर्म एतान् आरुजति यथा नदी अनुकूल-जाम्

Analysis

Word Lemma Parse
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
यत्र यत्र pos=i
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शल्यम् शल्य pos=n,g=n,c=2,n=s
कृन्तन्ति कृत् pos=v,p=3,n=p,l=lat
विद्धाः व्यध् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
सभासदः सभासद् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,g=m,c=1,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
आरुजति आरुज् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
नदी नदी pos=n,g=f,c=1,n=s
अनुकूल अनुकूल pos=a,comp=y
जाम् pos=a,g=m,c=2,n=p