Original

यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ ४८ ॥

Segmented

यत्र धर्मो हि अधर्मेण सत्यम् यत्र अनृतेन च हन्यते प्रेक्षमाणानाम् हताः तत्र सभासदः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
अनृतेन अनृत pos=n,g=n,c=3,n=s
pos=i
हन्यते हन् pos=v,p=3,n=s,l=lat
प्रेक्षमाणानाम् प्रेक्ष् pos=va,g=m,c=6,n=p,f=part
हताः हन् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
सभासदः सभासद् pos=n,g=m,c=1,n=p