Original

आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ ।धर्मज्ञेषु सभासत्सु नेह युक्तमसांप्रतम् ॥ ४७ ॥

Segmented

आहुः च इमाम् परिषदम् पुत्राः ते भरत-ऋषभ धर्म-ज्ञेषु न इह नेह युक्तम्

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
परिषदम् परिषद् pos=n,g=f,c=2,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञेषु ज्ञ pos=a,g=m,c=7,n=p
pos=i
इह इह pos=i
नेह युक्त pos=a,g=n,c=1,n=s
युक्तम् असांप्रत pos=a,g=n,c=1,n=s