Original

पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः ।संस्थापय पथिष्वस्मांस्तिष्ठ राजन्स्ववर्त्मनि ॥ ४६ ॥

Segmented

पित्रा स्थापयितव्या हि वयम् उत्पथम् आस्थिताः संस्थापय पथिन् अस्मान् तिष्ठ राजन् स्व-वर्त्मन्

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
स्थापयितव्या स्थापय् pos=va,g=f,c=1,n=s,f=krtya
हि हि pos=i
वयम् मद् pos=n,g=,c=1,n=p
उत्पथम् उत्पथ pos=n,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
संस्थापय संस्थापय् pos=v,p=2,n=s,l=lot
पथिन् पथिन् pos=n,g=,c=7,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
तिष्ठ स्था pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=7,n=s