Original

त्वं धर्ममर्थं युञ्जानः सम्यङ्नस्त्रातुमर्हसि ।गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे ॥ ४४ ॥

Segmented

त्वम् धर्मम् अर्थम् युञ्जानः सम्यङ् नः त्रा अर्हसि गुरु-त्वम् भवति प्रेक्ष्य बहून् क्लेशांस्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
युञ्जानः युज् pos=va,g=m,c=1,n=s,f=part
सम्यङ् सम्यक् pos=i
नः मद् pos=n,g=,c=2,n=p
त्रा त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
गुरु गुरु pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
प्रेक्ष्य प्रेक्ष् pos=vi
बहून् बहु pos=a,g=m,c=2,n=p
क्लेशांस् क्लेश pos=n,g=m,c=2,n=p