Original

तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ ।नित्यं संक्लेशिता राजन्स्वराज्यांशं लभेमहि ॥ ४३ ॥

Segmented

तस्मिन् नः समये तिष्ठ स्थितानाम् भरत-ऋषभ नित्यम् संक्लेशिता राजन् स्व-राज्य-अंशम् लभेमहि

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
नः मद् pos=n,g=,c=6,n=p
समये समय pos=n,g=m,c=7,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
स्थितानाम् स्था pos=va,g=m,c=6,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
संक्लेशिता संक्लेशय् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
राज्य राज्य pos=n,comp=y
अंशम् अंश pos=n,g=m,c=2,n=s
लभेमहि लभ् pos=v,p=1,n=p,l=vidhilin