Original

स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः ।नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ॥ ४२ ॥

Segmented

स्थाता नः समये तस्मिन् पिता इति कृत-निश्चयाः न अहास्म समयम् तात तत् च नो ब्राह्मणा विदुः

Analysis

Word Lemma Parse
स्थाता स्था pos=v,p=3,n=s,l=lrt
नः मद् pos=n,g=,c=6,n=p
समये समय pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इति इति pos=i
कृत कृ pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
pos=i
अहास्म हा pos=v,p=1,n=p,l=lun
समयम् समय pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
नो मद् pos=n,g=,c=6,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit