Original

आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च ।भवतः शासनाद्दुःखमनुभूतं सहानुगैः ॥ ४० ॥

Segmented

आहुः त्वा पाण्डवा राजन्न् अभिवाद्य प्रसाद्य च भवतः शासनाद् दुःखम् अनुभूतम् सह अनुगैः

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
त्वा त्वद् pos=n,g=,c=2,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभिवाद्य अभिवादय् pos=vi
प्रसाद्य प्रसादय् pos=vi
pos=i
भवतः भवत् pos=a,g=m,c=6,n=s
शासनाद् शासन pos=n,g=n,c=5,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
अनुभूतम् अनुभू pos=va,g=n,c=1,n=s,f=part
सह सह pos=i
अनुगैः अनुग pos=a,g=m,c=3,n=p