Original

राजन्नान्यत्प्रवक्तव्यं तव निःश्रेयसं वचः ।विदितं ह्येव ते सर्वं वेदितव्यमरिंदम ॥ ४ ॥

Segmented

राजन् न अन्यत् प्रवक्तव्यम् तव निःश्रेयसम् वचः विदितम् हि एव ते सर्वम् वेदितव्यम् अरिंदम

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
प्रवक्तव्यम् प्रवच् pos=va,g=n,c=1,n=s,f=krtya
तव त्वद् pos=n,g=,c=6,n=s
निःश्रेयसम् निःश्रेयस pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
वेदितव्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
अरिंदम अरिंदम pos=a,g=m,c=8,n=s