Original

भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः ।मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ॥ ३९ ॥

Segmented

भवता एव हि रक्ः ते व्यसनेषु विशेषतः मा ते धर्मः तथा एव अर्थः नश्येत भरत-ऋषभ

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
एव एव pos=i
हि हि pos=i
रक्ः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
व्यसनेषु व्यसन pos=n,g=n,c=7,n=p
विशेषतः विशेषतः pos=i
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
नश्येत नश् pos=v,p=3,n=s,l=vidhilin
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s