Original

बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः ।तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ ॥ ३८ ॥

Segmented

बाला विहीनाः पित्रा ते त्वया एव परिवर्धिताः तान् पालय यथान्यायम् पुत्रान् च भरत-ऋषभ

Analysis

Word Lemma Parse
बाला बाल pos=n,g=m,c=1,n=p
विहीनाः विहा pos=va,g=m,c=1,n=p,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
परिवर्धिताः परिवर्धय् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
पालय पालय् pos=v,p=2,n=s,l=lot
यथान्यायम् यथान्यायम् pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s