Original

सुवाससः स्रग्विणश्च सत्कृत्य भरतर्षभ ।अमर्षांश्च निराकृत्य वैराणि च परंतप ॥ ३६ ॥

Segmented

सु वाससः स्रग्विन् च सत्कृत्य भरत-ऋषभ अमर्षान् च निराकृत्य वैराणि च परंतप

Analysis

Word Lemma Parse
सु सु pos=i
वाससः वासस् pos=n,g=m,c=1,n=p
स्रग्विन् स्रग्विन् pos=a,g=m,c=1,n=p
pos=i
सत्कृत्य सत्कृ pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अमर्षान् अमर्ष pos=n,g=m,c=2,n=p
pos=i
निराकृत्य निराकृ pos=vi
वैराणि वैर pos=n,g=n,c=2,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s