Original

त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः ।त्वयि प्रकृतिमापन्ने शेषं स्यात्कुरुनन्दन ॥ ३३ ॥

Segmented

त्राहि राजन्न् इमम् लोकम् न नश्येयुः इमाः प्रजाः त्वयि प्रकृतिम् आपन्ने शेषम् स्यात् कुरु-नन्दन

Analysis

Word Lemma Parse
त्राहि त्रा pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
नश्येयुः नश् pos=v,p=3,n=p,l=vidhilin
इमाः इदम् pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आपन्ने आपद् pos=va,g=m,c=7,n=s,f=part
शेषम् शेष pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s