Original

समवेताः पृथिव्यां हि राजानो राजसत्तम ।अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ॥ ३२ ॥

Segmented

समवेताः पृथिव्याम् हि राजानो राज-सत्तम अमर्ष-वशम् आपन्ना नाशयेयुः इमाः प्रजाः

Analysis

Word Lemma Parse
समवेताः समवे pos=va,g=m,c=1,n=p,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
हि हि pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्ना आपद् pos=va,g=m,c=1,n=p,f=part
नाशयेयुः नाशय् pos=v,p=3,n=p,l=vidhilin
इमाः इदम् pos=n,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p