Original

न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे ।क्षीणानुभयतः शूरान्रथेभ्यो रथिभिर्हतान् ॥ ३१ ॥

Segmented

न पश्येम कुरून् सर्वान् पाण्डवान् च एव संयुगे क्षीणान् उभयतः शूरान् रथेभ्यो रथिभिः हतान्

Analysis

Word Lemma Parse
pos=i
पश्येम पश् pos=v,p=1,n=p,l=vidhilin
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
क्षीणान् क्षि pos=va,g=m,c=2,n=p,f=part
उभयतः उभयतस् pos=i
शूरान् शूर pos=n,g=m,c=2,n=p
रथेभ्यो रथ pos=n,g=m,c=5,n=p
रथिभिः रथिन् pos=n,g=m,c=3,n=p
हतान् हन् pos=va,g=m,c=2,n=p,f=part