Original

शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः ।पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ॥ ३० ॥

Segmented

शूरासः च हि कृतास्त्राः च सर्वे युद्ध-अभिकाङ्क्षिन् पाण्डवाः तावकाः च एव तान् रक्ष महतो भयात्

Analysis

Word Lemma Parse
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
हि हि pos=i
कृतास्त्राः कृतास्त्र pos=a,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
अभिकाङ्क्षिन् अभिकाङ्क्षिन् pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
महतो महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s