Original

कुरूणां पाण्डवानां च शमः स्यादिति भारत ।अप्रयत्नेन वीराणामेतद्यतितुमागतः ॥ ३ ॥

Segmented

कुरूणाम् पाण्डवानाम् च शमः स्याद् इति भारत अप्रयत्नेन वीराणाम् एतद् यतितुम् आगतः

Analysis

Word Lemma Parse
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
शमः शम pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s
अप्रयत्नेन अप्रयत्न pos=n,g=m,c=3,n=s
वीराणाम् वीर pos=n,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=2,n=s
यतितुम् यत् pos=vi
आगतः आगम् pos=va,g=m,c=1,n=s,f=part