Original

पाण्डवैर्निहतैः संख्ये पुत्रैर्वापि महाबलैः ।यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ॥ २९ ॥

Segmented

पाण्डवैः निहतैः संख्ये पुत्रैः वा अपि महा-बलैः यद् विन्देथाः सुखम् राजन् तत् ब्रूहि भरत-ऋषभ

Analysis

Word Lemma Parse
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
वा वा pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
यद् यत् pos=i
विन्देथाः विद् pos=v,p=2,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s