Original

संयुगे वै महाराज दृश्यते सुमहान्क्षयः ।क्षये चोभयतो राजन्कं धर्ममनुपश्यसि ॥ २८ ॥

Segmented

संयुगे वै महा-राज दृश्यते सु महान् क्षयः क्षये च उभयतस् राजन् कम् धर्मम् अनुपश्यसि

Analysis

Word Lemma Parse
संयुगे संयुग pos=n,g=n,c=7,n=s
वै वै pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
क्षयः क्षय pos=n,g=m,c=1,n=s
क्षये क्षय pos=n,g=m,c=7,n=s
pos=i
उभयतस् उभयतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कम् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat