Original

तैरेवोपार्जितां भूमिं भोक्ष्यसे च परंतप ।यदि संपत्स्यसे पुत्रैः सहामात्यैर्नराधिप ॥ २७ ॥

Segmented

तैः एव उपार्जिताम् भूमिम् भोक्ष्यसे च परंतप यदि सम्पत्स्यसे पुत्रैः सह अमात्यैः नराधिप

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
उपार्जिताम् उपार्जय् pos=va,g=f,c=2,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
भोक्ष्यसे भुज् pos=v,p=2,n=s,l=lrt
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
यदि यदि pos=i
सम्पत्स्यसे सम्पद् pos=v,p=2,n=s,l=lrt
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
सह सह pos=i
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s